Original

शुक्राच्छोणितसंसृष्टात्पूर्वं प्राणः प्रवर्तते ।प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ ८ ॥

Segmented

शुक्रात् शोणित-संसृष्टात् पूर्वम् प्राणः प्रवर्तते प्राणेन विकृते शुक्रे ततो ऽपानः प्रवर्तते

Analysis

Word Lemma Parse
शुक्रात् शुक्र pos=n,g=n,c=5,n=s
शोणित शोणित pos=n,comp=y
संसृष्टात् संसृज् pos=va,g=n,c=5,n=s,f=part
पूर्वम् पूर्वम् pos=i
प्राणः प्राण pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
प्राणेन प्राण pos=n,g=m,c=3,n=s
विकृते विकृ pos=va,g=n,c=7,n=s,f=part
शुक्रे शुक्र pos=n,g=n,c=7,n=s
ततो ततस् pos=i
ऽपानः अपान pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat