Original

स्पर्शात्संजायते चापि गन्धादपि च जायते ।एतद्रूपमुदानस्य हर्षो मिथुनसंभवः ॥ ६ ॥

Segmented

स्पर्शात् संजायते च अपि गन्धाद् अपि च जायते एतद् रूपम् उदानस्य हर्षो मिथुन-सम्भवः

Analysis

Word Lemma Parse
स्पर्शात् स्पर्श pos=n,g=m,c=5,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
गन्धाद् गन्ध pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
एतद् एतद् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
उदानस्य उदान pos=n,g=m,c=6,n=s
हर्षो हर्ष pos=n,g=m,c=1,n=s
मिथुन मिथुन pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s