Original

नारद उवाच ।संकल्पाज्जायते हर्षः शब्दादपि च जायते ।रसात्संजायते चापि रूपादपि च जायते ॥ ५ ॥

Segmented

नारद उवाच संकल्पात् जायते हर्षः शब्दाद् अपि च जायते रसात् संजायते च अपि रूपाद् अपि च जायते

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संकल्पात् संकल्प pos=n,g=m,c=5,n=s
जायते जन् pos=v,p=3,n=s,l=lat
हर्षः हर्ष pos=n,g=m,c=1,n=s
शब्दाद् शब्द pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
रसात् रस pos=n,g=m,c=5,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
रूपाद् रूप pos=n,g=n,c=5,n=s
अपि अपि pos=i
pos=i
जायते जन् pos=v,p=3,n=s,l=lat