Original

देवमत उवाच ।केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् ।प्राणद्वंद्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥ ४ ॥

Segmented

देवमत उवाच केन अयम् सृज्यते जन्तुः कः च अन्यः पूर्वम् एति तम् प्राण-द्वन्द्वम् च मे ब्रूहि तिर्यग् ऊर्ध्वम् च निश्चयात्

Analysis

Word Lemma Parse
देवमत देवमत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केन pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सृज्यते सृज् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
एति pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
द्वन्द्वम् द्वंद्व pos=n,g=n,c=2,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
निश्चयात् निश्चय pos=n,g=m,c=5,n=s