Original

नारद उवाच ।येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् ।प्राणद्वंद्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ ३ ॥

Segmented

नारद उवाच येन अयम् सृज्यते जन्तुः ततस् ऽन्यः पूर्वम् एति तम् प्राण-द्वन्द्वम् च विज्ञेयम् तिर्यगम् च ऊर्ध्व-गम् च यत्

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
येन यद् pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
सृज्यते सृज् pos=v,p=3,n=s,l=lat
जन्तुः जन्तु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
ऽन्यः अन्य pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
एति pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
pos=i
विज्ञेयम् विज्ञा pos=va,g=n,c=1,n=s,f=krtya
तिर्यगम् तिर्यग pos=a,g=n,c=1,n=s
pos=i
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गम् pos=a,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s