Original

शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् ।एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ २० ॥

Segmented

शान्ति-अर्थम् वामदेवम् च शान्तिः ब्रह्म सनातनम् एतद् रूपम् उदानस्य परमम् ब्राह्मणा विदुः

Analysis

Word Lemma Parse
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वामदेवम् वामदेव pos=n,g=m,c=2,n=s
pos=i
शान्तिः शान्ति pos=n,g=f,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
सनातनम् सनातन pos=a,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
उदानस्य उदान pos=n,g=m,c=6,n=s
परमम् परम pos=a,g=n,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit