Original

देवमत उवाच ।जन्तोः संजायमानस्य किं नु पूर्वं प्रवर्तते ।प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ २ ॥

Segmented

देवमत उवाच जन्तोः संजायमानस्य किम् नु पूर्वम् प्रवर्तते प्राणो ऽपानः समानो वा व्यानो वा उदानः एव च

Analysis

Word Lemma Parse
देवमत देवमत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जन्तोः जन्तु pos=n,g=m,c=6,n=s
संजायमानस्य संजन् pos=va,g=m,c=6,n=s,f=part
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
पूर्वम् पूर्वम् pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
प्राणो प्राण pos=n,g=m,c=1,n=s
ऽपानः अपान pos=n,g=m,c=1,n=s
समानो समान pos=n,g=m,c=1,n=s
वा वा pos=i
व्यानो व्यान pos=n,g=m,c=1,n=s
वा वा pos=i
उदानः उदान pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i