Original

सच्चासच्चैव तद्द्वंद्वं तयोर्मध्ये हुताशनः ।एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १८ ॥

Segmented

सत् च असत् च एव तद् द्वंद्वम् तयोः मध्ये हुताशनः एतद् रूपम् उदानस्य परमम् ब्राह्मणा विदुः

Analysis

Word Lemma Parse
सत् अस् pos=va,g=n,c=1,n=s,f=part
pos=i
असत् असत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
द्वंद्वम् द्वंद्व pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
उदानस्य उदान pos=n,g=m,c=6,n=s
परमम् परम pos=a,g=n,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit