Original

निर्द्वंद्वमिति यत्त्वेतत्तन्मे निगदतः शृणु ॥ १३ ॥

Segmented

निर्द्वंद्वम् इति यत् तु एतत् तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
निर्द्वंद्वम् निर्द्वंद्व pos=a,g=n,c=1,n=s
इति इति pos=i
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot