Original

आघारौ समानो व्यानश्च इति यज्ञविदो विदुः ।प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः ।एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ १२ ॥

Segmented

आघारौ समानो व्यानः च इति यज्ञ-विदः विदुः प्राण-अपानौ आज्य-भागौ तयोः मध्ये हुताशनः एतद् रूपम् उदानस्य परमम् ब्राह्मणा विदुः

Analysis

Word Lemma Parse
आघारौ आघार pos=n,g=m,c=1,n=d
समानो समान pos=n,g=m,c=1,n=s
व्यानः व्यान pos=n,g=m,c=1,n=s
pos=i
इति इति pos=i
यज्ञ यज्ञ pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
आज्य आज्य pos=n,comp=y
भागौ भाग pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
उदानस्य उदान pos=n,g=m,c=6,n=s
परमम् परम pos=a,g=n,c=2,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit