Original

तस्य धूमस्तमोरूपं रजो भस्म सुरेतसः ।सत्त्वं संजायते तस्य यत्र प्रक्षिप्यते हविः ॥ ११ ॥

Segmented

तस्य धूमः तमः-रूपम् रजो भस्म सु रेतसः सत्त्वम् संजायते तस्य यत्र प्रक्षिप्यते हविः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
धूमः धूम pos=n,g=m,c=1,n=s
तमः तमस् pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
रजो रजस् pos=n,g=n,c=1,n=s
भस्म भस्मन् pos=n,g=n,c=1,n=s
सु सु pos=i
रेतसः रेतस् pos=n,g=n,c=6,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=n,c=6,n=s
यत्र यत्र pos=i
प्रक्षिप्यते प्रक्षिप् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s