Original

ब्राह्मण उवाच ।प्राणः प्रलीयत ततः पुनश्च प्रचचार ह ।समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ ९ ॥

Segmented

ब्राह्मण उवाच प्राणः प्रलीयत ततः पुनः च प्रचचार ह समानः च अपि उदानः च वचो ऽब्रूताम् ततः शुभे

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राणः प्राण pos=n,g=m,c=1,n=s
प्रलीयत प्रली pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
पुनः पुनर् pos=i
pos=i
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
pos=i
समानः समान pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
उदानः उदान pos=n,g=m,c=1,n=s
pos=i
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
ततः ततस् pos=i
शुभे शुभ pos=a,g=f,c=8,n=s