Original

ब्रह्मोवाच ।यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।यस्मिन्प्रचीर्णे च पुनश्चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥ ७ ॥

Segmented

ब्रह्मा उवाच यस्मिन् प्रलीने प्रलयम् व्रजन्ति सर्वे प्राणाः प्राणभृताम् शरीरे यस्मिन् प्रचीर्णे च पुनः चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्मिन् यद् pos=n,g=m,c=7,n=s
प्रलीने प्रली pos=va,g=m,c=7,n=s,f=part
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
प्रचीर्णे प्रचर् pos=va,g=m,c=7,n=s,f=part
pos=i
पुनः पुनर् pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
गच्छत गम् pos=v,p=2,n=p,l=lot
यत्र यत्र pos=i
कामः काम pos=n,g=m,c=1,n=s