Original

तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् ।यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ ६ ॥

Segmented

ते ऽपृच्छन्त पुरा गत्वा पूर्व-जातम् प्रजापतिम् यो नो ज्येष्ठः तम् आचक्ष्व स नः श्रेष्ठो भविष्यति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽपृच्छन्त प्रच्छ् pos=v,p=3,n=p,l=lan
पुरा पुरा pos=i
गत्वा गम् pos=vi
पूर्व पूर्व pos=n,comp=y
जातम् जन् pos=va,g=m,c=2,n=s,f=part
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt