Original

व्यानेन संभृतो वायुस्ततोदानः प्रवर्तते ।उदाने संभृतो वायुः समानः संप्रवर्तते ॥ ५ ॥

Segmented

व्यानेन संभृतो वायुस् ततोदानः उदाने संभृतो वायुः समानः सम्प्रवर्तते

Analysis

Word Lemma Parse
व्यानेन व्यान pos=n,g=m,c=3,n=s
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
वायुस् वायु pos=n,g=m,c=1,n=s
ततोदानः प्रवृत् pos=v,p=3,n=s,l=lat
उदाने उदान pos=n,g=m,c=7,n=s
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
समानः समान pos=n,g=m,c=1,n=s
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat