Original

ब्राह्मण उवाच ।प्राणेन संभृतो वायुरपानो जायते ततः ।अपाने संभृतो वायुस्ततो व्यानः प्रवर्तते ॥ ४ ॥

Segmented

ब्राह्मण उवाच प्राणेन संभृतो वायुः अपानो जायते ततः अपाने संभृतो वायुः ततस् व्यानः प्रवर्तते

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राणेन प्राण pos=n,g=m,c=3,n=s
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
अपानो अपान pos=n,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
अपाने अपान pos=n,g=m,c=7,n=s
संभृतो सम्भृ pos=va,g=m,c=1,n=s,f=part
वायुः वायु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
व्यानः व्यान pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat