Original

ब्राह्मण्युवाच ।स्वभावात्सप्त होतार इति ते पूर्विका मतिः ।यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ ३ ॥

Segmented

ब्राह्मणी उवाच स्वभावात् सप्त होतार इति ते पूर्विका मतिः यथा वै पञ्च होतारः परो भावः तथा उच्यताम्

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वभावात् स्वभाव pos=n,g=m,c=5,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
होतार होतृ pos=n,g=m,c=1,n=p
इति इति pos=i
ते त्वद् pos=n,g=,c=6,n=s
पूर्विका पूर्वक pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
यथा यथा pos=i
वै वै pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
होतारः होतृ pos=n,g=m,c=1,n=p
परो पर pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
तथा तथा pos=i
उच्यताम् वच् pos=v,p=3,n=s,l=lot