Original

परस्परस्य सुहृदो भावयन्तः परस्परम् ।स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ २४ ॥

Segmented

परस्परस्य सुहृदो भावयन्तः परस्परम् स्वस्ति व्रजत भद्रम् वो धारयध्वम् परस्परम्

Analysis

Word Lemma Parse
परस्परस्य परस्पर pos=n,g=m,c=6,n=s
सुहृदो सुहृद् pos=n,g=m,c=1,n=p
भावयन्तः भावय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
व्रजत व्रज् pos=v,p=2,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
धारयध्वम् धारय् pos=v,p=2,n=p,l=lot
परस्परम् परस्पर pos=n,g=m,c=2,n=s