Original

एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः ।एक एव ममैवात्मा बहुधाप्युपचीयते ॥ २३ ॥

Segmented

एकः स्थिरः च अस्थिरः च विशेषात् पञ्च वायवः एक एव मे एव आत्मा बहुधा अपि उपचीयते

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
स्थिरः स्थिर pos=a,g=m,c=1,n=s
pos=i
अस्थिरः अस्थिर pos=a,g=m,c=1,n=s
pos=i
विशेषात् विशेषात् pos=i
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
वायवः वायु pos=n,g=m,c=1,n=p
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
बहुधा बहुधा pos=i
अपि अपि pos=i
उपचीयते उपचि pos=v,p=3,n=s,l=lat