Original

ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः ।सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्यधर्मिणः ।सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्यरक्षिणः ॥ २२ ॥

Segmented

ततस् तान् अब्रवीद् ब्रह्मा समवेतान् प्रजापतिः सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे च अन्योन्य-धर्मिन् सर्वे स्व-विषये श्रेष्ठाः सर्वे च अन्योन्य-रक्षिणः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
समवेतान् समवे pos=va,g=m,c=2,n=p,f=part
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
श्रेष्ठा श्रेष्ठ pos=a,g=m,c=1,n=p
pos=i
वा वा pos=i
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
धर्मिन् धर्मिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
विषये विषय pos=n,g=m,c=7,n=s
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p