Original

प्राणापानावुदानश्च समानो व्यान एव च ।पञ्चहोतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ २ ॥

Segmented

प्राण-अपानौ उदानः च समानो व्यान एव च पञ्च-होतॄन् अथ एतान् वै परम् भावम् विदुः बुधाः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
उदानः उदान pos=n,g=m,c=1,n=s
pos=i
समानो समान pos=n,g=m,c=1,n=s
व्यान व्यान pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
पञ्च पञ्चन् pos=n,comp=y
होतॄन् होतृ pos=n,g=m,c=2,n=p
अथ अथ pos=i
एतान् एतद् pos=n,g=m,c=2,n=p
वै वै pos=i
परम् पर pos=n,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=a,g=m,c=1,n=p