Original

ततः समानः प्रालिल्ये पुनश्च प्रचचार ह ।प्राणापानावुदानश्च व्यानश्चैव तमब्रुवन् ।समान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ १८ ॥

Segmented

ततः समानः प्रालिल्ये पुनः च प्रचचार ह प्राण-अपानौ उदानः च व्यानः च एव तम् अब्रुवन् समान न त्वम् श्रेष्ठो ऽसि व्यान एव वशे तव

Analysis

Word Lemma Parse
ततः ततस् pos=i
समानः समान pos=n,g=m,c=1,n=s
प्रालिल्ये प्रली pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
pos=i
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
pos=i
प्राण प्राण pos=n,comp=y
अपानौ अपान pos=n,g=m,c=1,n=d
उदानः उदान pos=n,g=m,c=1,n=s
pos=i
व्यानः व्यान pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
समान समान pos=n,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
व्यान व्यान pos=n,g=m,c=1,n=s
एव एव pos=i
वशे वश pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s