Original

अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् ।श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ १३ ॥

Segmented

अपानः प्रचचार अथ व्यानः तम् पुनः अब्रवीत् श्रेष्ठो ऽहम् अस्मि सर्वेषाम् श्रूयताम् येन हेतुना

Analysis

Word Lemma Parse
अपानः अपान pos=n,g=m,c=1,n=s
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
व्यानः व्यान pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
श्रूयताम् श्रु pos=v,p=3,n=s,l=lot
येन यद् pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s