Original

व्यानश्च तमुदानश्च भाषमाणमथोचतुः ।अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ १२ ॥

Segmented

व्यानः च तम् उदानः च भाषमाणम् अथ ऊचतुः अपान न त्वम् श्रेष्ठो ऽसि प्राणो हि वशगः ते

Analysis

Word Lemma Parse
व्यानः व्यान pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
उदानः उदान pos=n,g=m,c=1,n=s
pos=i
भाषमाणम् भाष् pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
अपान अपान pos=n,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
प्राणो प्राण pos=n,g=m,c=1,n=s
हि हि pos=i
वशगः वशग pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s