Original

मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे ।मयि प्रचीर्णे च पुनश्चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ ११ ॥

Segmented

मयि प्रलीने प्रलयम् व्रजन्ति सर्वे प्राणाः प्राणभृताम् शरीरे मयि प्रचीर्णे च पुनः चरन्ति श्रेष्ठो हि अहम् पश्यत माम् प्रलीनम्

Analysis

Word Lemma Parse
मयि मद् pos=n,g=,c=7,n=s
प्रलीने प्रली pos=va,g=m,c=7,n=s,f=part
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
व्रजन्ति व्रज् pos=v,p=3,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राणाः प्राण pos=n,g=m,c=1,n=p
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
शरीरे शरीर pos=n,g=n,c=7,n=s
मयि मद् pos=n,g=,c=7,n=s
प्रचीर्णे प्रचर् pos=va,g=m,c=7,n=s,f=part
pos=i
पुनः पुनर् pos=i
चरन्ति चर् pos=v,p=3,n=p,l=lat
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
पश्यत पश् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
प्रलीनम् प्रली pos=va,g=m,c=2,n=s,f=part