Original

न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् ।न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव ।प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ १० ॥

Segmented

न त्वम् सर्वम् इदम् व्याप्य तिष्ठसि इह यथा वयम् न त्वम् श्रेष्ठो ऽसि नः प्राण अपानो हि वशे तव प्रचचार पुनः प्राणः तम् अपानो ऽभ्यभाषत

Analysis

Word Lemma Parse
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
व्याप्य व्याप् pos=vi
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
इह इह pos=i
यथा यथा pos=i
वयम् मद् pos=n,g=,c=1,n=p
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
प्राण प्राण pos=n,g=m,c=8,n=s
अपानो अपान pos=n,g=m,c=1,n=s
हि हि pos=i
वशे वश pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रचचार प्रचर् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
प्राणः प्राण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अपानो अपान pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan