Original

घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा ।न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ ९ ॥

Segmented

घ्राणम् जिह्वा च चक्षुः च श्रोत्रम् बुद्धिः मनः तथा न स्पर्शान् अधिगच्छन्ति त्वक् च तान् अधिगच्छति

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
स्पर्शान् स्पर्श pos=n,g=m,c=2,n=p
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
त्वक् त्वच् pos=n,g=f,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat