Original

घ्राणं जिह्वा तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ ८ ॥

Segmented

घ्राणम् जिह्वा तथा श्रोत्रम् त्वङ् मनो बुद्धिः एव च न रूपाणि अधिगच्छन्ति चक्षुः तानि अधिगच्छति

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
तथा तथा pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वङ् त्वच् pos=n,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat