Original

घ्राणं चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।न रसानधिगच्छन्ति जिह्वा तानधिगच्छति ॥ ७ ॥

Segmented

घ्राणम् चक्षुः तथा श्रोत्रम् त्वङ् मनो बुद्धिः एव च न रसान् अधिगच्छन्ति जिह्वा तान् अधिगच्छति

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वङ् त्वच् pos=n,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
pos=i
रसान् रस pos=n,g=m,c=2,n=p
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat