Original

जिह्वा चक्षुस्तथा श्रोत्रं त्वङ्मनो बुद्धिरेव च ।न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ ६ ॥

Segmented

जिह्वा चक्षुः तथा श्रोत्रम् त्वङ् मनो बुद्धिः एव च न गन्धान् अधिगच्छन्ति घ्राणः तान् अधिगच्छति

Analysis

Word Lemma Parse
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
तथा तथा pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
त्वङ् त्वच् pos=n,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
pos=i
गन्धान् गन्ध pos=n,g=m,c=2,n=p
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
घ्राणः घ्राण pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat