Original

ब्राह्मण उवाच ।गुणाज्ञानमविज्ञानं गुणिज्ञानमभिज्ञता ।परस्परगुणानेते न विजानन्ति कर्हिचित् ॥ ५ ॥

Segmented

ब्राह्मण उवाच गुण-अज्ञानम् अविज्ञानम् गुणिन्-ज्ञानम् अभिज्ञ-ता परस्पर-गुणान् एते न विजानन्ति कर्हिचित्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गुण गुण pos=n,comp=y
अज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
अविज्ञानम् अविज्ञान pos=n,g=n,c=1,n=s
गुणिन् गुणिन् pos=a,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अभिज्ञ अभिज्ञ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
परस्पर परस्पर pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
एते एतद् pos=n,g=m,c=1,n=p
pos=i
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i