Original

ब्राह्मण्युवाच ।सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्यदर्शिनः ।कथंस्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ ४ ॥

Segmented

ब्राह्मणी उवाच सूक्ष्मे ऽवकाशे सन्तः ते कथम् न अन्योन्य-दर्शिनः कथंस्वभावा भगवन्न् एतद् आचक्ष्व मे विभो

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सूक्ष्मे सूक्ष्म pos=a,g=m,c=7,n=s
ऽवकाशे अवकाश pos=n,g=m,c=7,n=s
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
कथंस्वभावा कथंस्वभाव pos=a,g=m,c=1,n=p
भगवन्न् भगवत् pos=a,g=m,c=8,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
विभो विभु pos=a,g=m,c=8,n=s