Original

सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् ।एतान्वै सप्तहोतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ ३ ॥

Segmented

सूक्ष्मे ऽवकाशे सन्तः ते न पश्यन्ति इतरेतरम् एतान् वै सप्त-होतॄन् त्वम् स्वभावाद् विद्धि शोभने

Analysis

Word Lemma Parse
सूक्ष्मे सूक्ष्म pos=a,g=m,c=7,n=s
ऽवकाशे अवकाश pos=n,g=m,c=7,n=s
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
वै वै pos=i
सप्त सप्तन् pos=n,comp=y
होतॄन् होतृ pos=n,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
शोभने शोभन pos=a,g=f,c=8,n=s