Original

कामं तु नः स्वेषु गुणेषु सङ्गः कामं च नान्योन्यगुणोपलब्धिः ।अस्मानृते नास्ति तवोपलब्धिस्त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥ २९ ॥

Segmented

कामम् तु नः स्वेषु गुणेषु सङ्गः कामम् च न अन्योन्य-गुण-उपलब्धिः अस्मान् ऋते न अस्ति ते उपलब्धिः त्वाम् अप्य् ऋते अस्मान् न भजेत हर्षः

Analysis

Word Lemma Parse
कामम् कामम् pos=i
तु तु pos=i
नः मद् pos=n,g=,c=6,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
गुणेषु गुण pos=n,g=m,c=7,n=p
सङ्गः सङ्ग pos=n,g=m,c=1,n=s
कामम् कामम् pos=i
pos=i
pos=i
अन्योन्य अन्योन्य pos=n,comp=y
गुण गुण pos=n,comp=y
उपलब्धिः उपलब्धि pos=n,g=f,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
ऋते ऋते pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
उपलब्धिः उपलब्धि pos=n,g=f,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अप्य् अपि pos=i
ऋते ऋते pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
pos=i
भजेत भज् pos=v,p=3,n=s,l=vidhilin
हर्षः हर्ष pos=n,g=m,c=1,n=s