Original

अगारमद्वारमिव प्रविश्य संकल्पभोगो विषयानविन्दन् ।प्राणक्षये शान्तिमुपैति नित्यं दारुक्षयेऽग्निर्ज्वलितो यथैव ॥ २८ ॥

Segmented

अगारम् अद्वारम् इव प्रविश्य संकल्प-भोगः विषयान् अविन्दन् प्राण-क्षये शान्तिम् उपैति नित्यम् दारु-क्षये ऽग्निः ज्वलितो यथा एव

Analysis

Word Lemma Parse
अगारम् अगार pos=n,g=n,c=2,n=s
अद्वारम् अद्वार pos=a,g=n,c=2,n=s
इव इव pos=i
प्रविश्य प्रविश् pos=vi
संकल्प संकल्प pos=n,comp=y
भोगः भोग pos=n,g=m,c=1,n=s
विषयान् विषय pos=n,g=m,c=2,n=p
अविन्दन् अविन्दत् pos=a,g=m,c=1,n=s
प्राण प्राण pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
दारु दारु pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
ज्वलितो ज्वल् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
एव एव pos=i