Original

वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् ।अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ २६ ॥

Segmented

वैमनस्यम् गतानाम् च जन्तूनाम् अल्प-चेतसाम् मद्-अर्थे कृते कार्ये दृश्यते प्राणधारणम्

Analysis

Word Lemma Parse
वैमनस्यम् वैमनस्य pos=n,g=n,c=1,n=s
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
pos=i
जन्तूनाम् जन्तु pos=n,g=m,c=6,n=p
अल्प अल्प pos=a,comp=y
चेतसाम् चेतस् pos=n,g=m,c=6,n=p
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
कार्ये कार्य pos=n,g=n,c=7,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
प्राणधारणम् प्राणधारण pos=n,g=n,c=1,n=s