Original

विषयानेवमस्माभिर्दर्शितानभिमन्यसे ।अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ २५ ॥

Segmented

विषयान् एवम् अस्माभिः दर्शितान् अभिमन्यसे अनागतान् अतीतान् च स्वप्ने जागरणे तथा

Analysis

Word Lemma Parse
विषयान् विषय pos=n,g=m,c=2,n=p
एवम् एवम् pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
दर्शितान् दर्शय् pos=va,g=m,c=2,n=p,f=part
अभिमन्यसे अभिमन् pos=v,p=2,n=s,l=lat
अनागतान् अनागत pos=a,g=m,c=2,n=p
अतीतान् अती pos=va,g=m,c=2,n=p,f=part
pos=i
स्वप्ने स्वप्न pos=n,g=m,c=7,n=s
जागरणे जागरण pos=n,g=n,c=7,n=s
तथा तथा pos=i