Original

यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति ।ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ २४ ॥

Segmented

यथा हि शिष्यः शास्तारम् श्रुति-अर्थम् अभिधावति ततः श्रुतम् उपादाय श्रुत-अर्थम् उपतिष्ठति

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
शास्तारम् शास्तृ pos=n,g=m,c=2,n=s
श्रुति श्रुति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिधावति अभिधाव् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
श्रुतम् श्रुत pos=n,g=n,c=2,n=s
उपादाय उपादा pos=vi
श्रुत श्रुत pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat