Original

श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया ।त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ २२ ॥

Segmented

श्रोत्रेण गन्धम् आदत्स्व निष्ठाम् आदत्स्व जिह्वया त्वचा च शब्दम् आदत्स्व बुद्ध्या स्पर्शम् अथ अपि च

Analysis

Word Lemma Parse
श्रोत्रेण श्रोत्र pos=n,g=n,c=3,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
जिह्वया जिह्वा pos=n,g=f,c=3,n=s
त्वचा त्वच् pos=n,g=f,c=3,n=s
pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
अथ अथ pos=i
अपि अपि pos=i
pos=i