Original

अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च ।यदि संकल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ २० ॥

Segmented

अथ वा अस्मासु लीनेषु तिष्ठत्सु विषयेषु च यदि संकल्प-मात्रेण भुङ्क्ते भोगान् यथार्थ-वत्

Analysis

Word Lemma Parse
अथ अथ pos=i
वा वा pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
लीनेषु ली pos=va,g=m,c=7,n=p,f=part
तिष्ठत्सु स्था pos=va,g=m,c=7,n=p,f=part
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
यदि यदि pos=i
संकल्प संकल्प pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
भोगान् भोग pos=n,g=m,c=2,n=p
यथार्थ यथार्थ pos=a,comp=y
वत् वत् pos=i