Original

घ्राणं चक्षुश्च जिह्वा च त्वक्श्रोत्रं चैव पञ्चमम् ।मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ २ ॥

Segmented

घ्राणम् चक्षुः च जिह्वा च त्वक् श्रोत्रम् च एव पञ्चमम् मनो बुद्धिः च सप्ता एते होतारः पृथग् आश्रिताः

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
त्वक् त्वच् pos=n,g=f,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
पञ्चमम् पञ्चम pos=a,g=n,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
सप्ता सप्तन् pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
होतारः होतृ pos=n,g=m,c=1,n=p
पृथग् पृथक् pos=i
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part