Original

यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् ।भोगान्भुङ्क्षे रसान्भुङ्क्षे यथैतन्मन्यते तथा ॥ १९ ॥

Segmented

यदि अस्मासु प्रलीनेषु तर्पणम् प्राणधारणम् भोगान् भुङ्क्षे रसान् भुङ्क्षे यथा एतत् मन्यते तथा

Analysis

Word Lemma Parse
यदि यदि pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
प्रलीनेषु प्रली pos=va,g=m,c=7,n=p,f=part
तर्पणम् तर्पण pos=n,g=n,c=1,n=s
प्राणधारणम् प्राणधारण pos=n,g=n,c=1,n=s
भोगान् भोग pos=n,g=m,c=2,n=p
भुङ्क्षे भुज् pos=v,p=2,n=s,l=lat
रसान् रस pos=n,g=m,c=2,n=p
भुङ्क्षे भुज् pos=v,p=2,n=s,l=lat
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
तथा तथा pos=i