Original

इन्द्रियाण्यूचुः ।एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् ।ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ १८ ॥

Segmented

इन्द्रियाणि ऊचुः एवम् एतद् भवेत् सत्यम् यथा एतत् मन्यते भवान् ऋते ऽस्मान् मद्-अर्थान् तु भोगान् भुङ्क्ते भवान् यदि

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्यम् सत्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
ऋते ऋते pos=i
ऽस्मान् मद् pos=n,g=m,c=2,n=p
मद् मद् pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
तु तु pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
यदि यदि pos=i