Original

काष्ठानीवार्द्रशुष्काणि यतमानैरपीन्द्रियैः ।गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ १७ ॥

Segmented

काष्ठानि इव आर्द्र-शुष्काणि यतमानैः अपि इन्द्रियैः गुण-अर्थान् न अधिगच्छन्ति माम् ऋते सर्व-जन्तवः

Analysis

Word Lemma Parse
काष्ठानि काष्ठ pos=n,g=n,c=1,n=p
इव इव pos=i
आर्द्र आर्द्र pos=a,comp=y
शुष्काणि शुष्क pos=a,g=n,c=1,n=p
यतमानैः यत् pos=va,g=n,c=3,n=p,f=part
अपि अपि pos=i
इन्द्रियैः इन्द्रिय pos=n,g=n,c=3,n=p
गुण गुण pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
माम् मद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
सर्व सर्व pos=n,comp=y
जन्तवः जन्तु pos=n,g=m,c=1,n=p