Original

न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन ।प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ १५ ॥

Segmented

न श्रोत्रम् बुध्यते शब्दम् मया हीनम् कथंचन प्रवरम् सर्व-भूतानाम् अहम् अस्मि सनातनम्

Analysis

Word Lemma Parse
pos=i
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
बुध्यते बुध् pos=v,p=3,n=s,l=lat
शब्दम् शब्द pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
हीनम् हा pos=va,g=n,c=1,n=s,f=part
कथंचन कथंचन pos=i
प्रवरम् प्रवर pos=a,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
सनातनम् सनातन pos=a,g=n,c=1,n=s