Original

मन उवाच ।न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते ।रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ १४ ॥

Segmented

मन उवाच न घ्राति माम् ऋते घ्राणम् रसम् जिह्वा न बुध्यते रूपम् चक्षुः न गृह्णाति त्वक् स्पर्शम् न अवबुध्यते

Analysis

Word Lemma Parse
मन मनस् pos=n,g=n,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
घ्राति घ्रा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
घ्राणम् घ्राण pos=n,g=n,c=2,n=s
रसम् रस pos=n,g=m,c=2,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
रूपम् रूप pos=n,g=n,c=2,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
गृह्णाति ग्रह् pos=v,p=3,n=s,l=lat
त्वक् त्वच् pos=n,g=f,c=1,n=s
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat