Original

घ्राणं जिह्वा च चक्षुश्च त्वक्श्रोत्रं बुद्धिरेव च ।संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ ११ ॥

Segmented

घ्राणम् जिह्वा च चक्षुः च त्वक् श्रोत्रम् बुद्धिः एव च संशयान् न अधिगच्छन्ति मनः तान् अधिगच्छति

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
त्वक् त्वच् pos=n,g=f,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
संशयान् संशय pos=n,g=m,c=2,n=p
pos=i
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat