Original

घ्राणं जिह्वा च चक्षुश्च त्वङ्मनो बुद्धिरेव च ।न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ १० ॥

Segmented

घ्राणम् जिह्वा च चक्षुः च त्वङ् मनो बुद्धिः एव च न शब्दान् अधिगच्छन्ति श्रोत्रम् तान् अधिगच्छति

Analysis

Word Lemma Parse
घ्राणम् घ्राण pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
pos=i
त्वङ् त्वच् pos=n,g=f,c=1,n=s
मनो मनस् pos=n,g=n,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
एव एव pos=i
pos=i
pos=i
शब्दान् शब्द pos=n,g=m,c=2,n=p
अधिगच्छन्ति अधिगम् pos=v,p=3,n=p,l=lat
श्रोत्रम् श्रोत्र pos=n,g=n,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat