Original

प्रश्नं तु वाङ्मनसोर्मां यस्मात्त्वमनुपृच्छसि ।तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ ८ ॥

Segmented

प्रश्नम् तु वाच्-मनस् माम् यस्मात् त्वम् अनुपृच्छसि तस्मात् ते वर्तयिष्यामि तयोः एव समाह्वयम्

Analysis

Word Lemma Parse
प्रश्नम् प्रश्न pos=n,g=m,c=2,n=s
तु तु pos=i
वाच् वाच् pos=n,comp=y
मनस् मनस् pos=n,g=n,c=6,n=d
माम् मद् pos=n,g=,c=2,n=s
यस्मात् यस्मात् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
तयोः तद् pos=n,g=m,c=6,n=d
एव एव pos=i
समाह्वयम् समाह्वय pos=n,g=m,c=2,n=s