Original

ब्राह्मण उवाच ।तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् ।तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ ७ ॥

Segmented

ब्राह्मण उवाच ताम् अपानः पतिः भूत्वा तस्मात् अपान-ताम् ताम् मतिम् मनसः प्राहुः मनः तस्मात् अवेक्षते

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अपानः अपान pos=n,g=m,c=1,n=s
पतिः पति pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
तस्मात् तस्मात् pos=i
अपान अपान pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मतिम् मति pos=n,g=f,c=2,n=s
मनसः मनस् pos=n,g=n,c=6,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनः मनस् pos=n,g=n,c=1,n=s
तस्मात् तस्मात् pos=i
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat